Declension table of mārgaṇa

Deva

MasculineSingularDualPlural
Nominativemārgaṇaḥ mārgaṇau mārgaṇāḥ
Vocativemārgaṇa mārgaṇau mārgaṇāḥ
Accusativemārgaṇam mārgaṇau mārgaṇān
Instrumentalmārgaṇena mārgaṇābhyām mārgaṇaiḥ mārgaṇebhiḥ
Dativemārgaṇāya mārgaṇābhyām mārgaṇebhyaḥ
Ablativemārgaṇāt mārgaṇābhyām mārgaṇebhyaḥ
Genitivemārgaṇasya mārgaṇayoḥ mārgaṇānām
Locativemārgaṇe mārgaṇayoḥ mārgaṇeṣu

Compound mārgaṇa -

Adverb -mārgaṇam -mārgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria