Declension table of mārajit

Deva

MasculineSingularDualPlural
Nominativemārajit mārajitau mārajitaḥ
Vocativemārajit mārajitau mārajitaḥ
Accusativemārajitam mārajitau mārajitaḥ
Instrumentalmārajitā mārajidbhyām mārajidbhiḥ
Dativemārajite mārajidbhyām mārajidbhyaḥ
Ablativemārajitaḥ mārajidbhyām mārajidbhyaḥ
Genitivemārajitaḥ mārajitoḥ mārajitām
Locativemārajiti mārajitoḥ mārajitsu

Compound mārajit -

Adverb -mārajit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria