Declension table of mānuṣatva

Deva

NeuterSingularDualPlural
Nominativemānuṣatvam mānuṣatve mānuṣatvāni
Vocativemānuṣatva mānuṣatve mānuṣatvāni
Accusativemānuṣatvam mānuṣatve mānuṣatvāni
Instrumentalmānuṣatvena mānuṣatvābhyām mānuṣatvaiḥ
Dativemānuṣatvāya mānuṣatvābhyām mānuṣatvebhyaḥ
Ablativemānuṣatvāt mānuṣatvābhyām mānuṣatvebhyaḥ
Genitivemānuṣatvasya mānuṣatvayoḥ mānuṣatvānām
Locativemānuṣatve mānuṣatvayoḥ mānuṣatveṣu

Compound mānuṣatva -

Adverb -mānuṣatvam -mānuṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria