Declension table of mānuṣatā

Deva

FeminineSingularDualPlural
Nominativemānuṣatā mānuṣate mānuṣatāḥ
Vocativemānuṣate mānuṣate mānuṣatāḥ
Accusativemānuṣatām mānuṣate mānuṣatāḥ
Instrumentalmānuṣatayā mānuṣatābhyām mānuṣatābhiḥ
Dativemānuṣatāyai mānuṣatābhyām mānuṣatābhyaḥ
Ablativemānuṣatāyāḥ mānuṣatābhyām mānuṣatābhyaḥ
Genitivemānuṣatāyāḥ mānuṣatayoḥ mānuṣatānām
Locativemānuṣatāyām mānuṣatayoḥ mānuṣatāsu

Adverb -mānuṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria