Declension table of māndyavyāja

Deva

MasculineSingularDualPlural
Nominativemāndyavyājaḥ māndyavyājau māndyavyājāḥ
Vocativemāndyavyāja māndyavyājau māndyavyājāḥ
Accusativemāndyavyājam māndyavyājau māndyavyājān
Instrumentalmāndyavyājena māndyavyājābhyām māndyavyājaiḥ māndyavyājebhiḥ
Dativemāndyavyājāya māndyavyājābhyām māndyavyājebhyaḥ
Ablativemāndyavyājāt māndyavyājābhyām māndyavyājebhyaḥ
Genitivemāndyavyājasya māndyavyājayoḥ māndyavyājānām
Locativemāndyavyāje māndyavyājayoḥ māndyavyājeṣu

Compound māndyavyāja -

Adverb -māndyavyājam -māndyavyājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria