Declension table of māndhātṛ

Deva

MasculineSingularDualPlural
Nominativemāndhātā māndhātārau māndhātāraḥ
Vocativemāndhātaḥ māndhātārau māndhātāraḥ
Accusativemāndhātāram māndhātārau māndhātṝn
Instrumentalmāndhātrā māndhātṛbhyām māndhātṛbhiḥ
Dativemāndhātre māndhātṛbhyām māndhātṛbhyaḥ
Ablativemāndhātuḥ māndhātṛbhyām māndhātṛbhyaḥ
Genitivemāndhātuḥ māndhātroḥ māndhātṝṇām
Locativemāndhātari māndhātroḥ māndhātṛṣu

Compound māndhātṛ -

Adverb -māndhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria