Declension table of māndāraka

Deva

MasculineSingularDualPlural
Nominativemāndārakaḥ māndārakau māndārakāḥ
Vocativemāndāraka māndārakau māndārakāḥ
Accusativemāndārakam māndārakau māndārakān
Instrumentalmāndārakeṇa māndārakābhyām māndārakaiḥ māndārakebhiḥ
Dativemāndārakāya māndārakābhyām māndārakebhyaḥ
Ablativemāndārakāt māndārakābhyām māndārakebhyaḥ
Genitivemāndārakasya māndārakayoḥ māndārakāṇām
Locativemāndārake māndārakayoḥ māndārakeṣu

Compound māndāraka -

Adverb -māndārakam -māndārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria