Declension table of mānasollāsa

Deva

MasculineSingularDualPlural
Nominativemānasollāsaḥ mānasollāsau mānasollāsāḥ
Vocativemānasollāsa mānasollāsau mānasollāsāḥ
Accusativemānasollāsam mānasollāsau mānasollāsān
Instrumentalmānasollāsena mānasollāsābhyām mānasollāsaiḥ
Dativemānasollāsāya mānasollāsābhyām mānasollāsebhyaḥ
Ablativemānasollāsāt mānasollāsābhyām mānasollāsebhyaḥ
Genitivemānasollāsasya mānasollāsayoḥ mānasollāsānām
Locativemānasollāse mānasollāsayoḥ mānasollāseṣu

Compound mānasollāsa -

Adverb -mānasollāsam -mānasollāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria