Declension table of māmaka

Deva

NeuterSingularDualPlural
Nominativemāmakam māmake māmakāni
Vocativemāmaka māmake māmakāni
Accusativemāmakam māmake māmakāni
Instrumentalmāmakena māmakābhyām māmakaiḥ
Dativemāmakāya māmakābhyām māmakebhyaḥ
Ablativemāmakāt māmakābhyām māmakebhyaḥ
Genitivemāmakasya māmakayoḥ māmakānām
Locativemāmake māmakayoḥ māmakeṣu

Compound māmaka -

Adverb -māmakam -māmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria