Declension table of mālyavatī

Deva

FeminineSingularDualPlural
Nominativemālyavatī mālyavatyau mālyavatyaḥ
Vocativemālyavati mālyavatyau mālyavatyaḥ
Accusativemālyavatīm mālyavatyau mālyavatīḥ
Instrumentalmālyavatyā mālyavatībhyām mālyavatībhiḥ
Dativemālyavatyai mālyavatībhyām mālyavatībhyaḥ
Ablativemālyavatyāḥ mālyavatībhyām mālyavatībhyaḥ
Genitivemālyavatyāḥ mālyavatyoḥ mālyavatīnām
Locativemālyavatyām mālyavatyoḥ mālyavatīṣu

Compound mālyavati - mālyavatī -

Adverb -mālyavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria