Declension table of mālyavat

Deva

NeuterSingularDualPlural
Nominativemālyavat mālyavantī mālyavatī mālyavanti
Vocativemālyavat mālyavantī mālyavatī mālyavanti
Accusativemālyavat mālyavantī mālyavatī mālyavanti
Instrumentalmālyavatā mālyavadbhyām mālyavadbhiḥ
Dativemālyavate mālyavadbhyām mālyavadbhyaḥ
Ablativemālyavataḥ mālyavadbhyām mālyavadbhyaḥ
Genitivemālyavataḥ mālyavatoḥ mālyavatām
Locativemālyavati mālyavatoḥ mālyavatsu

Adverb -mālyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria