Declension table of mālavya

Deva

MasculineSingularDualPlural
Nominativemālavyaḥ mālavyau mālavyāḥ
Vocativemālavya mālavyau mālavyāḥ
Accusativemālavyam mālavyau mālavyān
Instrumentalmālavyena mālavyābhyām mālavyaiḥ
Dativemālavyāya mālavyābhyām mālavyebhyaḥ
Ablativemālavyāt mālavyābhyām mālavyebhyaḥ
Genitivemālavyasya mālavyayoḥ mālavyānām
Locativemālavye mālavyayoḥ mālavyeṣu

Compound mālavya -

Adverb -mālavyam -mālavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria