Declension table of mālava

Deva

NeuterSingularDualPlural
Nominativemālavam mālave mālavāni
Vocativemālava mālave mālavāni
Accusativemālavam mālave mālavāni
Instrumentalmālavena mālavābhyām mālavaiḥ
Dativemālavāya mālavābhyām mālavebhyaḥ
Ablativemālavāt mālavābhyām mālavebhyaḥ
Genitivemālavasya mālavayoḥ mālavānām
Locativemālave mālavayoḥ mālaveṣu

Compound mālava -

Adverb -mālavam -mālavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria