Declension table of mālava

Deva

MasculineSingularDualPlural
Nominativemālavaḥ mālavau mālavāḥ
Vocativemālava mālavau mālavāḥ
Accusativemālavam mālavau mālavān
Instrumentalmālavena mālavābhyām mālavaiḥ mālavebhiḥ
Dativemālavāya mālavābhyām mālavebhyaḥ
Ablativemālavāt mālavābhyām mālavebhyaḥ
Genitivemālavasya mālavayoḥ mālavānām
Locativemālave mālavayoḥ mālaveṣu

Compound mālava -

Adverb -mālavam -mālavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria