Declension table of ?mādhavacampū

Deva

FeminineSingularDualPlural
Nominativemādhavacampūḥ mādhavacampuvau mādhavacampuvaḥ
Vocativemādhavacampūḥ mādhavacampu mādhavacampuvau mādhavacampuvaḥ
Accusativemādhavacampuvam mādhavacampuvau mādhavacampuvaḥ
Instrumentalmādhavacampuvā mādhavacampūbhyām mādhavacampūbhiḥ
Dativemādhavacampuvai mādhavacampuve mādhavacampūbhyām mādhavacampūbhyaḥ
Ablativemādhavacampuvāḥ mādhavacampuvaḥ mādhavacampūbhyām mādhavacampūbhyaḥ
Genitivemādhavacampuvāḥ mādhavacampuvaḥ mādhavacampuvoḥ mādhavacampūnām mādhavacampuvām
Locativemādhavacampuvi mādhavacampuvām mādhavacampuvoḥ mādhavacampūṣu

Compound mādhavacampū -

Adverb -mādhavacampu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria