सुबन्तावली ?माधवचम्पू

Roma

स्त्रीएकद्विबहु
प्रथमामाधवचम्पूः माधवचम्पुवौ माधवचम्पुवः
सम्बोधनम्माधवचम्पूः माधवचम्पु माधवचम्पुवौ माधवचम्पुवः
द्वितीयामाधवचम्पुवम् माधवचम्पुवौ माधवचम्पुवः
तृतीयामाधवचम्पुवा माधवचम्पूभ्याम् माधवचम्पूभिः
चतुर्थीमाधवचम्पुवै माधवचम्पुवे माधवचम्पूभ्याम् माधवचम्पूभ्यः
पञ्चमीमाधवचम्पुवाः माधवचम्पुवः माधवचम्पूभ्याम् माधवचम्पूभ्यः
षष्ठीमाधवचम्पुवाः माधवचम्पुवः माधवचम्पुवोः माधवचम्पूनाम् माधवचम्पुवाम्
सप्तमीमाधवचम्पुवि माधवचम्पुवाम् माधवचम्पुवोः माधवचम्पूषु

समास माधवचम्पू

अव्यय ॰माधवचम्पु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria