Declension table of ?mādhavānalakāmakandalakathā

Deva

FeminineSingularDualPlural
Nominativemādhavānalakāmakandalakathā mādhavānalakāmakandalakathe mādhavānalakāmakandalakathāḥ
Vocativemādhavānalakāmakandalakathe mādhavānalakāmakandalakathe mādhavānalakāmakandalakathāḥ
Accusativemādhavānalakāmakandalakathām mādhavānalakāmakandalakathe mādhavānalakāmakandalakathāḥ
Instrumentalmādhavānalakāmakandalakathayā mādhavānalakāmakandalakathābhyām mādhavānalakāmakandalakathābhiḥ
Dativemādhavānalakāmakandalakathāyai mādhavānalakāmakandalakathābhyām mādhavānalakāmakandalakathābhyaḥ
Ablativemādhavānalakāmakandalakathāyāḥ mādhavānalakāmakandalakathābhyām mādhavānalakāmakandalakathābhyaḥ
Genitivemādhavānalakāmakandalakathāyāḥ mādhavānalakāmakandalakathayoḥ mādhavānalakāmakandalakathānām
Locativemādhavānalakāmakandalakathāyām mādhavānalakāmakandalakathayoḥ mādhavānalakāmakandalakathāsu

Adverb -mādhavānalakāmakandalakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria