सुबन्तावली ?माधवानलकामकन्दलकथा

Roma

स्त्रीएकद्विबहु
प्रथमामाधवानलकामकन्दलकथा माधवानलकामकन्दलकथे माधवानलकामकन्दलकथाः
सम्बोधनम्माधवानलकामकन्दलकथे माधवानलकामकन्दलकथे माधवानलकामकन्दलकथाः
द्वितीयामाधवानलकामकन्दलकथाम् माधवानलकामकन्दलकथे माधवानलकामकन्दलकथाः
तृतीयामाधवानलकामकन्दलकथया माधवानलकामकन्दलकथाभ्याम् माधवानलकामकन्दलकथाभिः
चतुर्थीमाधवानलकामकन्दलकथायै माधवानलकामकन्दलकथाभ्याम् माधवानलकामकन्दलकथाभ्यः
पञ्चमीमाधवानलकामकन्दलकथायाः माधवानलकामकन्दलकथाभ्याम् माधवानलकामकन्दलकथाभ्यः
षष्ठीमाधवानलकामकन्दलकथायाः माधवानलकामकन्दलकथयोः माधवानलकामकन्दलकथानाम्
सप्तमीमाधवानलकामकन्दलकथायाम् माधवानलकामकन्दलकथयोः माधवानलकामकन्दलकथासु

अव्यय ॰माधवानलकामकन्दलकथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria