Declension table of ?māṇavakakrīḍitaka

Deva

NeuterSingularDualPlural
Nominativemāṇavakakrīḍitakam māṇavakakrīḍitake māṇavakakrīḍitakāni
Vocativemāṇavakakrīḍitaka māṇavakakrīḍitake māṇavakakrīḍitakāni
Accusativemāṇavakakrīḍitakam māṇavakakrīḍitake māṇavakakrīḍitakāni
Instrumentalmāṇavakakrīḍitakena māṇavakakrīḍitakābhyām māṇavakakrīḍitakaiḥ
Dativemāṇavakakrīḍitakāya māṇavakakrīḍitakābhyām māṇavakakrīḍitakebhyaḥ
Ablativemāṇavakakrīḍitakāt māṇavakakrīḍitakābhyām māṇavakakrīḍitakebhyaḥ
Genitivemāṇavakakrīḍitakasya māṇavakakrīḍitakayoḥ māṇavakakrīḍitakānām
Locativemāṇavakakrīḍitake māṇavakakrīḍitakayoḥ māṇavakakrīḍitakeṣu

Compound māṇavakakrīḍitaka -

Adverb -māṇavakakrīḍitakam -māṇavakakrīḍitakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria