सुबन्तावली ?माणवकक्रीडितक

Roma

नपुंसकम्एकद्विबहु
प्रथमामाणवकक्रीडितकम् माणवकक्रीडितके माणवकक्रीडितकानि
सम्बोधनम्माणवकक्रीडितक माणवकक्रीडितके माणवकक्रीडितकानि
द्वितीयामाणवकक्रीडितकम् माणवकक्रीडितके माणवकक्रीडितकानि
तृतीयामाणवकक्रीडितकेन माणवकक्रीडितकाभ्याम् माणवकक्रीडितकैः
चतुर्थीमाणवकक्रीडितकाय माणवकक्रीडितकाभ्याम् माणवकक्रीडितकेभ्यः
पञ्चमीमाणवकक्रीडितकात् माणवकक्रीडितकाभ्याम् माणवकक्रीडितकेभ्यः
षष्ठीमाणवकक्रीडितकस्य माणवकक्रीडितकयोः माणवकक्रीडितकानाम्
सप्तमीमाणवकक्रीडितके माणवकक्रीडितकयोः माणवकक्रीडितकेषु

समास माणवकक्रीडितक

अव्यय ॰माणवकक्रीडितकम् ॰माणवकक्रीडितकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria