Declension table of ?māṇavakakrīḍa

Deva

NeuterSingularDualPlural
Nominativemāṇavakakrīḍam māṇavakakrīḍe māṇavakakrīḍāni
Vocativemāṇavakakrīḍa māṇavakakrīḍe māṇavakakrīḍāni
Accusativemāṇavakakrīḍam māṇavakakrīḍe māṇavakakrīḍāni
Instrumentalmāṇavakakrīḍena māṇavakakrīḍābhyām māṇavakakrīḍaiḥ
Dativemāṇavakakrīḍāya māṇavakakrīḍābhyām māṇavakakrīḍebhyaḥ
Ablativemāṇavakakrīḍāt māṇavakakrīḍābhyām māṇavakakrīḍebhyaḥ
Genitivemāṇavakakrīḍasya māṇavakakrīḍayoḥ māṇavakakrīḍānām
Locativemāṇavakakrīḍe māṇavakakrīḍayoḥ māṇavakakrīḍeṣu

Compound māṇavakakrīḍa -

Adverb -māṇavakakrīḍam -māṇavakakrīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria