सुबन्तावली ?माणवकक्रीड

Roma

नपुंसकम्एकद्विबहु
प्रथमामाणवकक्रीडम् माणवकक्रीडे माणवकक्रीडानि
सम्बोधनम्माणवकक्रीड माणवकक्रीडे माणवकक्रीडानि
द्वितीयामाणवकक्रीडम् माणवकक्रीडे माणवकक्रीडानि
तृतीयामाणवकक्रीडेन माणवकक्रीडाभ्याम् माणवकक्रीडैः
चतुर्थीमाणवकक्रीडाय माणवकक्रीडाभ्याम् माणवकक्रीडेभ्यः
पञ्चमीमाणवकक्रीडात् माणवकक्रीडाभ्याम् माणवकक्रीडेभ्यः
षष्ठीमाणवकक्रीडस्य माणवकक्रीडयोः माणवकक्रीडानाम्
सप्तमीमाणवकक्रीडे माणवकक्रीडयोः माणवकक्रीडेषु

समास माणवकक्रीड

अव्यय ॰माणवकक्रीडम् ॰माणवकक्रीडात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria