Declension table of ?maṭutacaṇḍī

Deva

FeminineSingularDualPlural
Nominativemaṭutacaṇḍī maṭutacaṇḍyau maṭutacaṇḍyaḥ
Vocativemaṭutacaṇḍi maṭutacaṇḍyau maṭutacaṇḍyaḥ
Accusativemaṭutacaṇḍīm maṭutacaṇḍyau maṭutacaṇḍīḥ
Instrumentalmaṭutacaṇḍyā maṭutacaṇḍībhyām maṭutacaṇḍībhiḥ
Dativemaṭutacaṇḍyai maṭutacaṇḍībhyām maṭutacaṇḍībhyaḥ
Ablativemaṭutacaṇḍyāḥ maṭutacaṇḍībhyām maṭutacaṇḍībhyaḥ
Genitivemaṭutacaṇḍyāḥ maṭutacaṇḍyoḥ maṭutacaṇḍīnām
Locativemaṭutacaṇḍyām maṭutacaṇḍyoḥ maṭutacaṇḍīṣu

Compound maṭutacaṇḍi - maṭutacaṇḍī -

Adverb -maṭutacaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria