सुबन्तावली ?मटुतचण्डी

Roma

स्त्रीएकद्विबहु
प्रथमामटुतचण्डी मटुतचण्ड्यौ मटुतचण्ड्यः
सम्बोधनम्मटुतचण्डि मटुतचण्ड्यौ मटुतचण्ड्यः
द्वितीयामटुतचण्डीम् मटुतचण्ड्यौ मटुतचण्डीः
तृतीयामटुतचण्ड्या मटुतचण्डीभ्याम् मटुतचण्डीभिः
चतुर्थीमटुतचण्ड्यै मटुतचण्डीभ्याम् मटुतचण्डीभ्यः
पञ्चमीमटुतचण्ड्याः मटुतचण्डीभ्याम् मटुतचण्डीभ्यः
षष्ठीमटुतचण्ड्याः मटुतचण्ड्योः मटुतचण्डीनाम्
सप्तमीमटुतचण्ड्याम् मटुतचण्ड्योः मटुतचण्डीषु

समास मटुतचण्डि मटुतचण्डी

अव्यय ॰मटुतचण्डि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria