Declension table of ?maṭhacintā

Deva

FeminineSingularDualPlural
Nominativemaṭhacintā maṭhacinte maṭhacintāḥ
Vocativemaṭhacinte maṭhacinte maṭhacintāḥ
Accusativemaṭhacintām maṭhacinte maṭhacintāḥ
Instrumentalmaṭhacintayā maṭhacintābhyām maṭhacintābhiḥ
Dativemaṭhacintāyai maṭhacintābhyām maṭhacintābhyaḥ
Ablativemaṭhacintāyāḥ maṭhacintābhyām maṭhacintābhyaḥ
Genitivemaṭhacintāyāḥ maṭhacintayoḥ maṭhacintānām
Locativemaṭhacintāyām maṭhacintayoḥ maṭhacintāsu

Adverb -maṭhacintam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria