सुबन्तावली ?मठचिन्ता

Roma

स्त्रीएकद्विबहु
प्रथमामठचिन्ता मठचिन्ते मठचिन्ताः
सम्बोधनम्मठचिन्ते मठचिन्ते मठचिन्ताः
द्वितीयामठचिन्ताम् मठचिन्ते मठचिन्ताः
तृतीयामठचिन्तया मठचिन्ताभ्याम् मठचिन्ताभिः
चतुर्थीमठचिन्तायै मठचिन्ताभ्याम् मठचिन्ताभ्यः
पञ्चमीमठचिन्तायाः मठचिन्ताभ्याम् मठचिन्ताभ्यः
षष्ठीमठचिन्तायाः मठचिन्तयोः मठचिन्तानाम्
सप्तमीमठचिन्तायाम् मठचिन्तयोः मठचिन्तासु

अव्यय ॰मठचिन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria