Declension table of ?maṇisārakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativemaṇisārakhaṇḍanam maṇisārakhaṇḍane maṇisārakhaṇḍanāni
Vocativemaṇisārakhaṇḍana maṇisārakhaṇḍane maṇisārakhaṇḍanāni
Accusativemaṇisārakhaṇḍanam maṇisārakhaṇḍane maṇisārakhaṇḍanāni
Instrumentalmaṇisārakhaṇḍanena maṇisārakhaṇḍanābhyām maṇisārakhaṇḍanaiḥ
Dativemaṇisārakhaṇḍanāya maṇisārakhaṇḍanābhyām maṇisārakhaṇḍanebhyaḥ
Ablativemaṇisārakhaṇḍanāt maṇisārakhaṇḍanābhyām maṇisārakhaṇḍanebhyaḥ
Genitivemaṇisārakhaṇḍanasya maṇisārakhaṇḍanayoḥ maṇisārakhaṇḍanānām
Locativemaṇisārakhaṇḍane maṇisārakhaṇḍanayoḥ maṇisārakhaṇḍaneṣu

Compound maṇisārakhaṇḍana -

Adverb -maṇisārakhaṇḍanam -maṇisārakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria