सुबन्तावली ?मणिसारखण्डन

Roma

नपुंसकम्एकद्विबहु
प्रथमामणिसारखण्डनम् मणिसारखण्डने मणिसारखण्डनानि
सम्बोधनम्मणिसारखण्डन मणिसारखण्डने मणिसारखण्डनानि
द्वितीयामणिसारखण्डनम् मणिसारखण्डने मणिसारखण्डनानि
तृतीयामणिसारखण्डनेन मणिसारखण्डनाभ्याम् मणिसारखण्डनैः
चतुर्थीमणिसारखण्डनाय मणिसारखण्डनाभ्याम् मणिसारखण्डनेभ्यः
पञ्चमीमणिसारखण्डनात् मणिसारखण्डनाभ्याम् मणिसारखण्डनेभ्यः
षष्ठीमणिसारखण्डनस्य मणिसारखण्डनयोः मणिसारखण्डनानाम्
सप्तमीमणिसारखण्डने मणिसारखण्डनयोः मणिसारखण्डनेषु

समास मणिसारखण्डन

अव्यय ॰मणिसारखण्डनम् ॰मणिसारखण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria