Declension table of ?maṇiratnasuvarṇinī

Deva

FeminineSingularDualPlural
Nominativemaṇiratnasuvarṇinī maṇiratnasuvarṇinyau maṇiratnasuvarṇinyaḥ
Vocativemaṇiratnasuvarṇini maṇiratnasuvarṇinyau maṇiratnasuvarṇinyaḥ
Accusativemaṇiratnasuvarṇinīm maṇiratnasuvarṇinyau maṇiratnasuvarṇinīḥ
Instrumentalmaṇiratnasuvarṇinyā maṇiratnasuvarṇinībhyām maṇiratnasuvarṇinībhiḥ
Dativemaṇiratnasuvarṇinyai maṇiratnasuvarṇinībhyām maṇiratnasuvarṇinībhyaḥ
Ablativemaṇiratnasuvarṇinyāḥ maṇiratnasuvarṇinībhyām maṇiratnasuvarṇinībhyaḥ
Genitivemaṇiratnasuvarṇinyāḥ maṇiratnasuvarṇinyoḥ maṇiratnasuvarṇinīnām
Locativemaṇiratnasuvarṇinyām maṇiratnasuvarṇinyoḥ maṇiratnasuvarṇinīṣu

Compound maṇiratnasuvarṇini - maṇiratnasuvarṇinī -

Adverb -maṇiratnasuvarṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria