सुबन्तावली ?मणिरत्नसुवर्णिनी

Roma

स्त्रीएकद्विबहु
प्रथमामणिरत्नसुवर्णिनी मणिरत्नसुवर्णिन्यौ मणिरत्नसुवर्णिन्यः
सम्बोधनम्मणिरत्नसुवर्णिनि मणिरत्नसुवर्णिन्यौ मणिरत्नसुवर्णिन्यः
द्वितीयामणिरत्नसुवर्णिनीम् मणिरत्नसुवर्णिन्यौ मणिरत्नसुवर्णिनीः
तृतीयामणिरत्नसुवर्णिन्या मणिरत्नसुवर्णिनीभ्याम् मणिरत्नसुवर्णिनीभिः
चतुर्थीमणिरत्नसुवर्णिन्यै मणिरत्नसुवर्णिनीभ्याम् मणिरत्नसुवर्णिनीभ्यः
पञ्चमीमणिरत्नसुवर्णिन्याः मणिरत्नसुवर्णिनीभ्याम् मणिरत्नसुवर्णिनीभ्यः
षष्ठीमणिरत्नसुवर्णिन्याः मणिरत्नसुवर्णिन्योः मणिरत्नसुवर्णिनीनाम्
सप्तमीमणिरत्नसुवर्णिन्याम् मणिरत्नसुवर्णिन्योः मणिरत्नसुवर्णिनीषु

समास मणिरत्नसुवर्णिनि मणिरत्नसुवर्णिनी

अव्यय ॰मणिरत्नसुवर्णिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria