Declension table of ?maṇiratnasuvarṇin

Deva

MasculineSingularDualPlural
Nominativemaṇiratnasuvarṇī maṇiratnasuvarṇinau maṇiratnasuvarṇinaḥ
Vocativemaṇiratnasuvarṇin maṇiratnasuvarṇinau maṇiratnasuvarṇinaḥ
Accusativemaṇiratnasuvarṇinam maṇiratnasuvarṇinau maṇiratnasuvarṇinaḥ
Instrumentalmaṇiratnasuvarṇinā maṇiratnasuvarṇibhyām maṇiratnasuvarṇibhiḥ
Dativemaṇiratnasuvarṇine maṇiratnasuvarṇibhyām maṇiratnasuvarṇibhyaḥ
Ablativemaṇiratnasuvarṇinaḥ maṇiratnasuvarṇibhyām maṇiratnasuvarṇibhyaḥ
Genitivemaṇiratnasuvarṇinaḥ maṇiratnasuvarṇinoḥ maṇiratnasuvarṇinām
Locativemaṇiratnasuvarṇini maṇiratnasuvarṇinoḥ maṇiratnasuvarṇiṣu

Compound maṇiratnasuvarṇi -

Adverb -maṇiratnasuvarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria