सुबन्तावली ?मणिरत्नसुवर्णिन्

Roma

पुमान्एकद्विबहु
प्रथमामणिरत्नसुवर्णी मणिरत्नसुवर्णिनौ मणिरत्नसुवर्णिनः
सम्बोधनम्मणिरत्नसुवर्णिन् मणिरत्नसुवर्णिनौ मणिरत्नसुवर्णिनः
द्वितीयामणिरत्नसुवर्णिनम् मणिरत्नसुवर्णिनौ मणिरत्नसुवर्णिनः
तृतीयामणिरत्नसुवर्णिना मणिरत्नसुवर्णिभ्याम् मणिरत्नसुवर्णिभिः
चतुर्थीमणिरत्नसुवर्णिने मणिरत्नसुवर्णिभ्याम् मणिरत्नसुवर्णिभ्यः
पञ्चमीमणिरत्नसुवर्णिनः मणिरत्नसुवर्णिभ्याम् मणिरत्नसुवर्णिभ्यः
षष्ठीमणिरत्नसुवर्णिनः मणिरत्नसुवर्णिनोः मणिरत्नसुवर्णिनाम्
सप्तमीमणिरत्नसुवर्णिनि मणिरत्नसुवर्णिनोः मणिरत्नसुवर्णिषु

समास मणिरत्नसुवर्णि

अव्यय ॰मणिरत्नसुवर्णि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria