Declension table of ?maṇikarṇikāmahiman

Deva

MasculineSingularDualPlural
Nominativemaṇikarṇikāmahimā maṇikarṇikāmahimānau maṇikarṇikāmahimānaḥ
Vocativemaṇikarṇikāmahiman maṇikarṇikāmahimānau maṇikarṇikāmahimānaḥ
Accusativemaṇikarṇikāmahimānam maṇikarṇikāmahimānau maṇikarṇikāmahimnaḥ
Instrumentalmaṇikarṇikāmahimnā maṇikarṇikāmahimabhyām maṇikarṇikāmahimabhiḥ
Dativemaṇikarṇikāmahimne maṇikarṇikāmahimabhyām maṇikarṇikāmahimabhyaḥ
Ablativemaṇikarṇikāmahimnaḥ maṇikarṇikāmahimabhyām maṇikarṇikāmahimabhyaḥ
Genitivemaṇikarṇikāmahimnaḥ maṇikarṇikāmahimnoḥ maṇikarṇikāmahimnām
Locativemaṇikarṇikāmahimni maṇikarṇikāmahimani maṇikarṇikāmahimnoḥ maṇikarṇikāmahimasu

Compound maṇikarṇikāmahima -

Adverb -maṇikarṇikāmahimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria