सुबन्तावली ?मणिकर्णिकामहिमन्

Roma

पुमान्एकद्विबहु
प्रथमामणिकर्णिकामहिमा मणिकर्णिकामहिमानौ मणिकर्णिकामहिमानः
सम्बोधनम्मणिकर्णिकामहिमन् मणिकर्णिकामहिमानौ मणिकर्णिकामहिमानः
द्वितीयामणिकर्णिकामहिमानम् मणिकर्णिकामहिमानौ मणिकर्णिकामहिम्नः
तृतीयामणिकर्णिकामहिम्ना मणिकर्णिकामहिमभ्याम् मणिकर्णिकामहिमभिः
चतुर्थीमणिकर्णिकामहिम्ने मणिकर्णिकामहिमभ्याम् मणिकर्णिकामहिमभ्यः
पञ्चमीमणिकर्णिकामहिम्नः मणिकर्णिकामहिमभ्याम् मणिकर्णिकामहिमभ्यः
षष्ठीमणिकर्णिकामहिम्नः मणिकर्णिकामहिम्नोः मणिकर्णिकामहिम्नाम्
सप्तमीमणिकर्णिकामहिम्नि मणिकर्णिकामहिमनि मणिकर्णिकामहिम्नोः मणिकर्णिकामहिमसु

समास मणिकर्णिकामहिम

अव्यय ॰मणिकर्णिकामहिमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria