Declension table of ?maṇikarṇikāmāhātmya

Deva

NeuterSingularDualPlural
Nominativemaṇikarṇikāmāhātmyam maṇikarṇikāmāhātmye maṇikarṇikāmāhātmyāni
Vocativemaṇikarṇikāmāhātmya maṇikarṇikāmāhātmye maṇikarṇikāmāhātmyāni
Accusativemaṇikarṇikāmāhātmyam maṇikarṇikāmāhātmye maṇikarṇikāmāhātmyāni
Instrumentalmaṇikarṇikāmāhātmyena maṇikarṇikāmāhātmyābhyām maṇikarṇikāmāhātmyaiḥ
Dativemaṇikarṇikāmāhātmyāya maṇikarṇikāmāhātmyābhyām maṇikarṇikāmāhātmyebhyaḥ
Ablativemaṇikarṇikāmāhātmyāt maṇikarṇikāmāhātmyābhyām maṇikarṇikāmāhātmyebhyaḥ
Genitivemaṇikarṇikāmāhātmyasya maṇikarṇikāmāhātmyayoḥ maṇikarṇikāmāhātmyānām
Locativemaṇikarṇikāmāhātmye maṇikarṇikāmāhātmyayoḥ maṇikarṇikāmāhātmyeṣu

Compound maṇikarṇikāmāhātmya -

Adverb -maṇikarṇikāmāhātmyam -maṇikarṇikāmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria