सुबन्तावली ?मणिकर्णिकामाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमामणिकर्णिकामाहात्म्यम् मणिकर्णिकामाहात्म्ये मणिकर्णिकामाहात्म्यानि
सम्बोधनम्मणिकर्णिकामाहात्म्य मणिकर्णिकामाहात्म्ये मणिकर्णिकामाहात्म्यानि
द्वितीयामणिकर्णिकामाहात्म्यम् मणिकर्णिकामाहात्म्ये मणिकर्णिकामाहात्म्यानि
तृतीयामणिकर्णिकामाहात्म्येन मणिकर्णिकामाहात्म्याभ्याम् मणिकर्णिकामाहात्म्यैः
चतुर्थीमणिकर्णिकामाहात्म्याय मणिकर्णिकामाहात्म्याभ्याम् मणिकर्णिकामाहात्म्येभ्यः
पञ्चमीमणिकर्णिकामाहात्म्यात् मणिकर्णिकामाहात्म्याभ्याम् मणिकर्णिकामाहात्म्येभ्यः
षष्ठीमणिकर्णिकामाहात्म्यस्य मणिकर्णिकामाहात्म्ययोः मणिकर्णिकामाहात्म्यानाम्
सप्तमीमणिकर्णिकामाहात्म्ये मणिकर्णिकामाहात्म्ययोः मणिकर्णिकामाहात्म्येषु

समास मणिकर्णिकामाहात्म्य

अव्यय ॰मणिकर्णिकामाहात्म्यम् ॰मणिकर्णिकामाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria