Declension table of ?maṇikāñcanaprameyasaṅgraha

Deva

MasculineSingularDualPlural
Nominativemaṇikāñcanaprameyasaṅgrahaḥ maṇikāñcanaprameyasaṅgrahau maṇikāñcanaprameyasaṅgrahāḥ
Vocativemaṇikāñcanaprameyasaṅgraha maṇikāñcanaprameyasaṅgrahau maṇikāñcanaprameyasaṅgrahāḥ
Accusativemaṇikāñcanaprameyasaṅgraham maṇikāñcanaprameyasaṅgrahau maṇikāñcanaprameyasaṅgrahān
Instrumentalmaṇikāñcanaprameyasaṅgraheṇa maṇikāñcanaprameyasaṅgrahābhyām maṇikāñcanaprameyasaṅgrahaiḥ maṇikāñcanaprameyasaṅgrahebhiḥ
Dativemaṇikāñcanaprameyasaṅgrahāya maṇikāñcanaprameyasaṅgrahābhyām maṇikāñcanaprameyasaṅgrahebhyaḥ
Ablativemaṇikāñcanaprameyasaṅgrahāt maṇikāñcanaprameyasaṅgrahābhyām maṇikāñcanaprameyasaṅgrahebhyaḥ
Genitivemaṇikāñcanaprameyasaṅgrahasya maṇikāñcanaprameyasaṅgrahayoḥ maṇikāñcanaprameyasaṅgrahāṇām
Locativemaṇikāñcanaprameyasaṅgrahe maṇikāñcanaprameyasaṅgrahayoḥ maṇikāñcanaprameyasaṅgraheṣu

Compound maṇikāñcanaprameyasaṅgraha -

Adverb -maṇikāñcanaprameyasaṅgraham -maṇikāñcanaprameyasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria