सुबन्तावली ?मणिकाञ्चनप्रमेयसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमामणिकाञ्चनप्रमेयसङ्ग्रहः मणिकाञ्चनप्रमेयसङ्ग्रहौ मणिकाञ्चनप्रमेयसङ्ग्रहाः
सम्बोधनम्मणिकाञ्चनप्रमेयसङ्ग्रह मणिकाञ्चनप्रमेयसङ्ग्रहौ मणिकाञ्चनप्रमेयसङ्ग्रहाः
द्वितीयामणिकाञ्चनप्रमेयसङ्ग्रहम् मणिकाञ्चनप्रमेयसङ्ग्रहौ मणिकाञ्चनप्रमेयसङ्ग्रहान्
तृतीयामणिकाञ्चनप्रमेयसङ्ग्रहेण मणिकाञ्चनप्रमेयसङ्ग्रहाभ्याम् मणिकाञ्चनप्रमेयसङ्ग्रहैः मणिकाञ्चनप्रमेयसङ्ग्रहेभिः
चतुर्थीमणिकाञ्चनप्रमेयसङ्ग्रहाय मणिकाञ्चनप्रमेयसङ्ग्रहाभ्याम् मणिकाञ्चनप्रमेयसङ्ग्रहेभ्यः
पञ्चमीमणिकाञ्चनप्रमेयसङ्ग्रहात् मणिकाञ्चनप्रमेयसङ्ग्रहाभ्याम् मणिकाञ्चनप्रमेयसङ्ग्रहेभ्यः
षष्ठीमणिकाञ्चनप्रमेयसङ्ग्रहस्य मणिकाञ्चनप्रमेयसङ्ग्रहयोः मणिकाञ्चनप्रमेयसङ्ग्रहाणाम्
सप्तमीमणिकाञ्चनप्रमेयसङ्ग्रहे मणिकाञ्चनप्रमेयसङ्ग्रहयोः मणिकाञ्चनप्रमेयसङ्ग्रहेषु

समास मणिकाञ्चनप्रमेयसङ्ग्रह

अव्यय ॰मणिकाञ्चनप्रमेयसङ्ग्रहम् ॰मणिकाञ्चनप्रमेयसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria