Declension table of ?maṇḍūradhāṇikī

Deva

FeminineSingularDualPlural
Nominativemaṇḍūradhāṇikī maṇḍūradhāṇikyau maṇḍūradhāṇikyaḥ
Vocativemaṇḍūradhāṇiki maṇḍūradhāṇikyau maṇḍūradhāṇikyaḥ
Accusativemaṇḍūradhāṇikīm maṇḍūradhāṇikyau maṇḍūradhāṇikīḥ
Instrumentalmaṇḍūradhāṇikyā maṇḍūradhāṇikībhyām maṇḍūradhāṇikībhiḥ
Dativemaṇḍūradhāṇikyai maṇḍūradhāṇikībhyām maṇḍūradhāṇikībhyaḥ
Ablativemaṇḍūradhāṇikyāḥ maṇḍūradhāṇikībhyām maṇḍūradhāṇikībhyaḥ
Genitivemaṇḍūradhāṇikyāḥ maṇḍūradhāṇikyoḥ maṇḍūradhāṇikīnām
Locativemaṇḍūradhāṇikyām maṇḍūradhāṇikyoḥ maṇḍūradhāṇikīṣu

Compound maṇḍūradhāṇiki - maṇḍūradhāṇikī -

Adverb -maṇḍūradhāṇiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria