सुबन्तावली ?मण्डूरधाणिकी

Roma

स्त्रीएकद्विबहु
प्रथमामण्डूरधाणिकी मण्डूरधाणिक्यौ मण्डूरधाणिक्यः
सम्बोधनम्मण्डूरधाणिकि मण्डूरधाणिक्यौ मण्डूरधाणिक्यः
द्वितीयामण्डूरधाणिकीम् मण्डूरधाणिक्यौ मण्डूरधाणिकीः
तृतीयामण्डूरधाणिक्या मण्डूरधाणिकीभ्याम् मण्डूरधाणिकीभिः
चतुर्थीमण्डूरधाणिक्यै मण्डूरधाणिकीभ्याम् मण्डूरधाणिकीभ्यः
पञ्चमीमण्डूरधाणिक्याः मण्डूरधाणिकीभ्याम् मण्डूरधाणिकीभ्यः
षष्ठीमण्डूरधाणिक्याः मण्डूरधाणिक्योः मण्डूरधाणिकीनाम्
सप्तमीमण्डूरधाणिक्याम् मण्डूरधाणिक्योः मण्डूरधाणिकीषु

समास मण्डूरधाणिकि मण्डूरधाणिकी

अव्यय ॰मण्डूरधाणिकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria