Declension table of ?maṇḍūkaśāyinī

Deva

FeminineSingularDualPlural
Nominativemaṇḍūkaśāyinī maṇḍūkaśāyinyau maṇḍūkaśāyinyaḥ
Vocativemaṇḍūkaśāyini maṇḍūkaśāyinyau maṇḍūkaśāyinyaḥ
Accusativemaṇḍūkaśāyinīm maṇḍūkaśāyinyau maṇḍūkaśāyinīḥ
Instrumentalmaṇḍūkaśāyinyā maṇḍūkaśāyinībhyām maṇḍūkaśāyinībhiḥ
Dativemaṇḍūkaśāyinyai maṇḍūkaśāyinībhyām maṇḍūkaśāyinībhyaḥ
Ablativemaṇḍūkaśāyinyāḥ maṇḍūkaśāyinībhyām maṇḍūkaśāyinībhyaḥ
Genitivemaṇḍūkaśāyinyāḥ maṇḍūkaśāyinyoḥ maṇḍūkaśāyinīnām
Locativemaṇḍūkaśāyinyām maṇḍūkaśāyinyoḥ maṇḍūkaśāyinīṣu

Compound maṇḍūkaśāyini - maṇḍūkaśāyinī -

Adverb -maṇḍūkaśāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria