सुबन्तावली ?मण्डूकशायिनी

Roma

स्त्रीएकद्विबहु
प्रथमामण्डूकशायिनी मण्डूकशायिन्यौ मण्डूकशायिन्यः
सम्बोधनम्मण्डूकशायिनि मण्डूकशायिन्यौ मण्डूकशायिन्यः
द्वितीयामण्डूकशायिनीम् मण्डूकशायिन्यौ मण्डूकशायिनीः
तृतीयामण्डूकशायिन्या मण्डूकशायिनीभ्याम् मण्डूकशायिनीभिः
चतुर्थीमण्डूकशायिन्यै मण्डूकशायिनीभ्याम् मण्डूकशायिनीभ्यः
पञ्चमीमण्डूकशायिन्याः मण्डूकशायिनीभ्याम् मण्डूकशायिनीभ्यः
षष्ठीमण्डूकशायिन्याः मण्डूकशायिन्योः मण्डूकशायिनीनाम्
सप्तमीमण्डूकशायिन्याम् मण्डूकशायिन्योः मण्डूकशायिनीषु

समास मण्डूकशायिनि मण्डूकशायिनी

अव्यय ॰मण्डूकशायिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria