Declension table of maṇḍūkaparṇa

Deva

MasculineSingularDualPlural
Nominativemaṇḍūkaparṇaḥ maṇḍūkaparṇau maṇḍūkaparṇāḥ
Vocativemaṇḍūkaparṇa maṇḍūkaparṇau maṇḍūkaparṇāḥ
Accusativemaṇḍūkaparṇam maṇḍūkaparṇau maṇḍūkaparṇān
Instrumentalmaṇḍūkaparṇena maṇḍūkaparṇābhyām maṇḍūkaparṇaiḥ maṇḍūkaparṇebhiḥ
Dativemaṇḍūkaparṇāya maṇḍūkaparṇābhyām maṇḍūkaparṇebhyaḥ
Ablativemaṇḍūkaparṇāt maṇḍūkaparṇābhyām maṇḍūkaparṇebhyaḥ
Genitivemaṇḍūkaparṇasya maṇḍūkaparṇayoḥ maṇḍūkaparṇānām
Locativemaṇḍūkaparṇe maṇḍūkaparṇayoḥ maṇḍūkaparṇeṣu

Compound maṇḍūkaparṇa -

Adverb -maṇḍūkaparṇam -maṇḍūkaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria