सुबन्तावली मण्डूकपर्णRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | मण्डूकपर्णः | मण्डूकपर्णौ | मण्डूकपर्णाः |
सम्बोधनम् | मण्डूकपर्ण | मण्डूकपर्णौ | मण्डूकपर्णाः |
द्वितीया | मण्डूकपर्णम् | मण्डूकपर्णौ | मण्डूकपर्णान् |
तृतीया | मण्डूकपर्णेन | मण्डूकपर्णाभ्याम् | मण्डूकपर्णैः मण्डूकपर्णेभिः |
चतुर्थी | मण्डूकपर्णाय | मण्डूकपर्णाभ्याम् | मण्डूकपर्णेभ्यः |
पञ्चमी | मण्डूकपर्णात् | मण्डूकपर्णाभ्याम् | मण्डूकपर्णेभ्यः |
षष्ठी | मण्डूकपर्णस्य | मण्डूकपर्णयोः | मण्डूकपर्णानाम् |
सप्तमी | मण्डूकपर्णे | मण्डूकपर्णयोः | मण्डूकपर्णेषु |