Declension table of ?maṇḍūkagati_ā

Deva

FeminineSingularDualPlural
Nominativemaṇḍūkagati_ā maṇḍūkagati_e maṇḍūkagati_āḥ
Vocativemaṇḍūkagati_e maṇḍūkagati_e maṇḍūkagati_āḥ
Accusativemaṇḍūkagati_ām maṇḍūkagati_e maṇḍūkagati_āḥ
Instrumentalmaṇḍūkagati_ayā maṇḍūkagati_ābhyām maṇḍūkagati_ābhiḥ
Dativemaṇḍūkagati_āyai maṇḍūkagati_ābhyām maṇḍūkagati_ābhyaḥ
Ablativemaṇḍūkagati_āyāḥ maṇḍūkagati_ābhyām maṇḍūkagati_ābhyaḥ
Genitivemaṇḍūkagati_āyāḥ maṇḍūkagati_ayoḥ maṇḍūkagati_ānām
Locativemaṇḍūkagati_āyām maṇḍūkagati_ayoḥ maṇḍūkagati_āsu

Adverb -maṇḍūkagati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria