सुबन्तावली ?मण्डूकगति आ

Roma

स्त्रीएकद्विबहु
प्रथमामण्डूकगति आ मण्डूकगति ए मण्डूकगति आः
सम्बोधनम्मण्डूकगति ए मण्डूकगति ए मण्डूकगति आः
द्वितीयामण्डूकगति आम् मण्डूकगति ए मण्डूकगति आः
तृतीयामण्डूकगति अया मण्डूकगति आभ्याम् मण्डूकगति आभिः
चतुर्थीमण्डूकगति आयै मण्डूकगति आभ्याम् मण्डूकगति आभ्यः
पञ्चमीमण्डूकगति आयाः मण्डूकगति आभ्याम् मण्डूकगति आभ्यः
षष्ठीमण्डूकगति आयाः मण्डूकगति अयोः मण्डूकगति आनाम्
सप्तमीमण्डूकगति आयाम् मण्डूकगति अयोः मण्डूकगति आसु

अव्यय ॰मण्डूकगति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria