Declension table of ?maṇḍamaya

Deva

MasculineSingularDualPlural
Nominativemaṇḍamayaḥ maṇḍamayau maṇḍamayāḥ
Vocativemaṇḍamaya maṇḍamayau maṇḍamayāḥ
Accusativemaṇḍamayam maṇḍamayau maṇḍamayān
Instrumentalmaṇḍamayena maṇḍamayābhyām maṇḍamayaiḥ maṇḍamayebhiḥ
Dativemaṇḍamayāya maṇḍamayābhyām maṇḍamayebhyaḥ
Ablativemaṇḍamayāt maṇḍamayābhyām maṇḍamayebhyaḥ
Genitivemaṇḍamayasya maṇḍamayayoḥ maṇḍamayānām
Locativemaṇḍamaye maṇḍamayayoḥ maṇḍamayeṣu

Compound maṇḍamaya -

Adverb -maṇḍamayam -maṇḍamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria