सुबन्तावली ?मण्डमय

Roma

पुमान्एकद्विबहु
प्रथमामण्डमयः मण्डमयौ मण्डमयाः
सम्बोधनम्मण्डमय मण्डमयौ मण्डमयाः
द्वितीयामण्डमयम् मण्डमयौ मण्डमयान्
तृतीयामण्डमयेन मण्डमयाभ्याम् मण्डमयैः मण्डमयेभिः
चतुर्थीमण्डमयाय मण्डमयाभ्याम् मण्डमयेभ्यः
पञ्चमीमण्डमयात् मण्डमयाभ्याम् मण्डमयेभ्यः
षष्ठीमण्डमयस्य मण्डमययोः मण्डमयानाम्
सप्तमीमण्डमये मण्डमययोः मण्डमयेषु

समास मण्डमय

अव्यय ॰मण्डमयम् ॰मण्डमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria