Declension table of ?maṇḍalabandha

Deva

MasculineSingularDualPlural
Nominativemaṇḍalabandhaḥ maṇḍalabandhau maṇḍalabandhāḥ
Vocativemaṇḍalabandha maṇḍalabandhau maṇḍalabandhāḥ
Accusativemaṇḍalabandham maṇḍalabandhau maṇḍalabandhān
Instrumentalmaṇḍalabandhena maṇḍalabandhābhyām maṇḍalabandhaiḥ maṇḍalabandhebhiḥ
Dativemaṇḍalabandhāya maṇḍalabandhābhyām maṇḍalabandhebhyaḥ
Ablativemaṇḍalabandhāt maṇḍalabandhābhyām maṇḍalabandhebhyaḥ
Genitivemaṇḍalabandhasya maṇḍalabandhayoḥ maṇḍalabandhānām
Locativemaṇḍalabandhe maṇḍalabandhayoḥ maṇḍalabandheṣu

Compound maṇḍalabandha -

Adverb -maṇḍalabandham -maṇḍalabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria