सुबन्तावली ?मण्डलबन्ध

Roma

पुमान्एकद्विबहु
प्रथमामण्डलबन्धः मण्डलबन्धौ मण्डलबन्धाः
सम्बोधनम्मण्डलबन्ध मण्डलबन्धौ मण्डलबन्धाः
द्वितीयामण्डलबन्धम् मण्डलबन्धौ मण्डलबन्धान्
तृतीयामण्डलबन्धेन मण्डलबन्धाभ्याम् मण्डलबन्धैः मण्डलबन्धेभिः
चतुर्थीमण्डलबन्धाय मण्डलबन्धाभ्याम् मण्डलबन्धेभ्यः
पञ्चमीमण्डलबन्धात् मण्डलबन्धाभ्याम् मण्डलबन्धेभ्यः
षष्ठीमण्डलबन्धस्य मण्डलबन्धयोः मण्डलबन्धानाम्
सप्तमीमण्डलबन्धे मण्डलबन्धयोः मण्डलबन्धेषु

समास मण्डलबन्ध

अव्यय ॰मण्डलबन्धम् ॰मण्डलबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria